गृञ्जक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
ସମ୍ବୋଧନ
गृञ्जक
गृञ्जकौ
गृञ्जकाः
ଦ୍ୱିତୀୟା
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
ତୃତୀୟା
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
ଚତୁର୍ଥୀ
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ପଞ୍ଚମୀ
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ଷଷ୍ଠୀ
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
ସପ୍ତମୀ
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
ସମ୍ବୋଧନ
गृञ्जक
गृञ्जकौ
गृञ्जकाः
ଦ୍ୱିତୀୟା
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
ତୃତୀୟା
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
ଚତୁର୍ଥୀ
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ପଞ୍ଚମୀ
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ଷଷ୍ଠୀ
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
ସପ୍ତମୀ
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


ଅନ୍ୟ