गृञ्जक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
संबोधन
गृञ्जक
गृञ्जकौ
गृञ्जकाः
द्वितीया
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
तृतीया
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
चतुर्थी
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
पंचमी
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
षष्ठी
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
सप्तमी
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
एक
द्वि
अनेक
प्रथमा
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
सम्बोधन
गृञ्जक
गृञ्जकौ
गृञ्जकाः
द्वितीया
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
तृतीया
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
चतुर्थी
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
पञ्चमी
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
षष्ठी
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
सप्तमी
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


इतर