गृज्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गृज्यः
गृज्यौ
गृज्याः
ಸಂಬೋಧನ
गृज्य
गृज्यौ
गृज्याः
ದ್ವಿತೀಯಾ
गृज्यम्
गृज्यौ
गृज्यान्
ತೃತೀಯಾ
गृज्येन
गृज्याभ्याम्
गृज्यैः
ಚತುರ್ಥೀ
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
ಪಂಚಮೀ
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
ಷಷ್ಠೀ
गृज्यस्य
गृज्ययोः
गृज्यानाम्
ಸಪ್ತಮೀ
गृज्ये
गृज्ययोः
गृज्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गृज्यः
गृज्यौ
गृज्याः
ಸಂಬೋಧನ
गृज्य
गृज्यौ
गृज्याः
ದ್ವಿತೀಯಾ
गृज्यम्
गृज्यौ
गृज्यान्
ತೃತೀಯಾ
गृज्येन
गृज्याभ्याम्
गृज्यैः
ಚತುರ್ಥೀ
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
ಪಂಚಮೀ
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
ಷಷ್ಠೀ
गृज्यस्य
गृज्ययोः
गृज्यानाम्
ಸಪ್ತಮೀ
गृज्ये
गृज्ययोः
गृज्येषु


ಇತರರು