गूहमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गूहमानः
गूहमानौ
गूहमानाः
ಸಂಬೋಧನ
गूहमान
गूहमानौ
गूहमानाः
ದ್ವಿತೀಯಾ
गूहमानम्
गूहमानौ
गूहमानान्
ತೃತೀಯಾ
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
ಚತುರ್ಥೀ
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
ಪಂಚಮೀ
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ಷಷ್ಠೀ
गूहमानस्य
गूहमानयोः
गूहमानानाम्
ಸಪ್ತಮೀ
गूहमाने
गूहमानयोः
गूहमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गूहमानः
गूहमानौ
गूहमानाः
ಸಂಬೋಧನ
गूहमान
गूहमानौ
गूहमानाः
ದ್ವಿತೀಯಾ
गूहमानम्
गूहमानौ
गूहमानान्
ತೃತೀಯಾ
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
ಚತುರ್ಥೀ
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
ಪಂಚಮೀ
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ಷಷ್ಠೀ
गूहमानस्य
गूहमानयोः
गूहमानानाम्
ಸಪ್ತಮೀ
गूहमाने
गूहमानयोः
गूहमानेषु


ಇತರರು