गूहमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गूहमानः
गूहमानौ
गूहमानाः
संबोधन
गूहमान
गूहमानौ
गूहमानाः
द्वितीया
गूहमानम्
गूहमानौ
गूहमानान्
तृतीया
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
चतुर्थी
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
पंचमी
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
षष्ठी
गूहमानस्य
गूहमानयोः
गूहमानानाम्
सप्तमी
गूहमाने
गूहमानयोः
गूहमानेषु
 
एक
द्वि
अनेक
प्रथमा
गूहमानः
गूहमानौ
गूहमानाः
सम्बोधन
गूहमान
गूहमानौ
गूहमानाः
द्वितीया
गूहमानम्
गूहमानौ
गूहमानान्
तृतीया
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
चतुर्थी
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
पञ्चमी
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
षष्ठी
गूहमानस्य
गूहमानयोः
गूहमानानाम्
सप्तमी
गूहमाने
गूहमानयोः
गूहमानेषु


इतर