गूर्वणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
ಸಂಬೋಧನ
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ದ್ವಿತೀಯಾ
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
ತೃತೀಯಾ
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
ಚತುರ್ಥೀ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ಪಂಚಮೀ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ಷಷ್ಠೀ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
ಸಪ್ತಮೀ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
ಸಂಬೋಧನ
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ದ್ವಿತೀಯಾ
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
ತೃತೀಯಾ
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
ಚತುರ್ಥೀ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ಪಂಚಮೀ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ಷಷ್ಠೀ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
ಸಪ್ತಮೀ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


ಇತರರು