गूर्वणीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
ସମ୍ବୋଧନ
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ଦ୍ୱିତୀୟା
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
ତୃତୀୟା
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
ଚତୁର୍ଥୀ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ପଞ୍ଚମୀ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ଷଷ୍ଠୀ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
ସପ୍ତମୀ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
ସମ୍ବୋଧନ
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ଦ୍ୱିତୀୟା
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
ତୃତୀୟା
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
ଚତୁର୍ଥୀ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ପଞ୍ଚମୀ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ଷଷ୍ଠୀ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
ସପ୍ତମୀ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


ଅନ୍ୟ