गूर्वणीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
संबोधन
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
द्वितीया
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
तृतीया
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
चतुर्थी
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
पंचमी
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
षष्ठी
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
सप्तमी
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
एक
द्वि
अनेक
प्रथमा
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
सम्बोधन
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
द्वितीया
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
तृतीया
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
चतुर्थी
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
पञ्चमी
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
षष्ठी
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
सप्तमी
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


इतर