गूर्दक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गूर्दकः
गूर्दकौ
गूर्दकाः
ಸಂಬೋಧನ
गूर्दक
गूर्दकौ
गूर्दकाः
ದ್ವಿತೀಯಾ
गूर्दकम्
गूर्दकौ
गूर्दकान्
ತೃತೀಯಾ
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ಚತುರ್ಥೀ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
ಪಂಚಮೀ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ಷಷ್ಠೀ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
ಸಪ್ತಮೀ
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गूर्दकः
गूर्दकौ
गूर्दकाः
ಸಂಬೋಧನ
गूर्दक
गूर्दकौ
गूर्दकाः
ದ್ವಿತೀಯಾ
गूर्दकम्
गूर्दकौ
गूर्दकान्
ತೃತೀಯಾ
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ಚತುರ್ಥೀ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
ಪಂಚಮೀ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ಷಷ್ಠೀ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
ಸಪ್ತಮೀ
गूर्दके
गूर्दकयोः
गूर्दकेषु


ಇತರರು