गूर्दक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गूर्दकः
गूर्दकौ
गूर्दकाः
ସମ୍ବୋଧନ
गूर्दक
गूर्दकौ
गूर्दकाः
ଦ୍ୱିତୀୟା
गूर्दकम्
गूर्दकौ
गूर्दकान्
ତୃତୀୟା
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ଚତୁର୍ଥୀ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
ପଞ୍ଚମୀ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ଷଷ୍ଠୀ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
ସପ୍ତମୀ
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गूर्दकः
गूर्दकौ
गूर्दकाः
ସମ୍ବୋଧନ
गूर्दक
गूर्दकौ
गूर्दकाः
ଦ୍ୱିତୀୟା
गूर्दकम्
गूर्दकौ
गूर्दकान्
ତୃତୀୟା
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ଚତୁର୍ଥୀ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
ପଞ୍ଚମୀ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ଷଷ୍ଠୀ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
ସପ୍ତମୀ
गूर्दके
गूर्दकयोः
गूर्दकेषु


ଅନ୍ୟ