गूर्दक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गूर्दकः
गूर्दकौ
गूर्दकाः
संबोधन
गूर्दक
गूर्दकौ
गूर्दकाः
द्वितीया
गूर्दकम्
गूर्दकौ
गूर्दकान्
तृतीया
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
चतुर्थी
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
पंचमी
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
षष्ठी
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
सप्तमी
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
एक
द्वि
अनेक
प्रथमा
गूर्दकः
गूर्दकौ
गूर्दकाः
सम्बोधन
गूर्दक
गूर्दकौ
गूर्दकाः
द्वितीया
गूर्दकम्
गूर्दकौ
गूर्दकान्
तृतीया
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
चतुर्थी
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
पञ्चमी
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
षष्ठी
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
सप्तमी
गूर्दके
गूर्दकयोः
गूर्दकेषु


इतर