गूढवत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गूढवान्
गूढवन्तौ
गूढवन्तः
ಸಂಬೋಧನ
गूढवन्
गूढवन्तौ
गूढवन्तः
ದ್ವಿತೀಯಾ
गूढवन्तम्
गूढवन्तौ
गूढवतः
ತೃತೀಯಾ
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
ಚತುರ್ಥೀ
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
ಪಂಚಮೀ
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
ಷಷ್ಠೀ
गूढवतः
गूढवतोः
गूढवताम्
ಸಪ್ತಮೀ
गूढवति
गूढवतोः
गूढवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गूढवान्
गूढवन्तौ
गूढवन्तः
ಸಂಬೋಧನ
गूढवन्
गूढवन्तौ
गूढवन्तः
ದ್ವಿತೀಯಾ
गूढवन्तम्
गूढवन्तौ
गूढवतः
ತೃತೀಯಾ
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
ಚತುರ್ಥೀ
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
ಪಂಚಮೀ
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
ಷಷ್ಠೀ
गूढवतः
गूढवतोः
गूढवताम्
ಸಪ್ತಮೀ
गूढवति
गूढवतोः
गूढवत्सु


ಇತರರು