गुण्डयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गुण्डयमानः
गुण्डयमानौ
गुण्डयमानाः
संबोधन
गुण्डयमान
गुण्डयमानौ
गुण्डयमानाः
द्वितीया
गुण्डयमानम्
गुण्डयमानौ
गुण्डयमानान्
तृतीया
गुण्डयमानेन
गुण्डयमानाभ्याम्
गुण्डयमानैः
चतुर्थी
गुण्डयमानाय
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
पंचमी
गुण्डयमानात् / गुण्डयमानाद्
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
षष्ठी
गुण्डयमानस्य
गुण्डयमानयोः
गुण्डयमानानाम्
सप्तमी
गुण्डयमाने
गुण्डयमानयोः
गुण्डयमानेषु
 
एक
द्वि
अनेक
प्रथमा
गुण्डयमानः
गुण्डयमानौ
गुण्डयमानाः
सम्बोधन
गुण्डयमान
गुण्डयमानौ
गुण्डयमानाः
द्वितीया
गुण्डयमानम्
गुण्डयमानौ
गुण्डयमानान्
तृतीया
गुण्डयमानेन
गुण्डयमानाभ्याम्
गुण्डयमानैः
चतुर्थी
गुण्डयमानाय
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
पञ्चमी
गुण्डयमानात् / गुण्डयमानाद्
गुण्डयमानाभ्याम्
गुण्डयमानेभ्यः
षष्ठी
गुण्डयमानस्य
गुण्डयमानयोः
गुण्डयमानानाम्
सप्तमी
गुण्डयमाने
गुण्डयमानयोः
गुण्डयमानेषु


इतर