गुण्डमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
ಸಂಬೋಧನ
गुण्डमान
गुण्डमानौ
गुण्डमानाः
ದ್ವಿತೀಯಾ
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
ತೃತೀಯಾ
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
ಚತುರ್ಥೀ
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
ಪಂಚಮೀ
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
ಷಷ್ಠೀ
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
ಸಪ್ತಮೀ
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
ಸಂಬೋಧನ
गुण्डमान
गुण्डमानौ
गुण्डमानाः
ದ್ವಿತೀಯಾ
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
ತೃತೀಯಾ
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
ಚತುರ್ಥೀ
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
ಪಂಚಮೀ
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
ಷಷ್ಠೀ
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
ಸಪ್ತಮೀ
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु


ಇತರರು