गुण्डमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
संबोधन
गुण्डमान
गुण्डमानौ
गुण्डमानाः
द्वितीया
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
तृतीया
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
चतुर्थी
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
पंचमी
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
षष्ठी
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
सप्तमी
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु
 
एक
द्वि
अनेक
प्रथमा
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
सम्बोधन
गुण्डमान
गुण्डमानौ
गुण्डमानाः
द्वितीया
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
तृतीया
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
चतुर्थी
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
पञ्चमी
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
षष्ठी
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
सप्तमी
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु


इतर