गुण्ठितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
ಸಂಬೋಧನ
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
ದ್ವಿತೀಯಾ
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
ತೃತೀಯಾ
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
ಚತುರ್ಥೀ
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ಪಂಚಮೀ
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ಷಷ್ಠೀ
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
ಸಪ್ತಮೀ
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
ಸಂಬೋಧನ
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
ದ್ವಿತೀಯಾ
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
ತೃತೀಯಾ
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
ಚತುರ್ಥೀ
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ಪಂಚಮೀ
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ಷಷ್ಠೀ
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
ಸಪ್ತಮೀ
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु


ಇತರರು