गुण्ठितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
ସମ୍ବୋଧନ
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
ଦ୍ୱିତୀୟା
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
ତୃତୀୟା
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
ଚତୁର୍ଥୀ
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ପଞ୍ଚମୀ
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ଷଷ୍ଠୀ
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
ସପ୍ତମୀ
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
ସମ୍ବୋଧନ
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
ଦ୍ୱିତୀୟା
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
ତୃତୀୟା
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
ଚତୁର୍ଥୀ
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ପଞ୍ଚମୀ
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ଷଷ୍ଠୀ
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
ସପ୍ତମୀ
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु


ଅନ୍ୟ