गुणिनी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गुणिनी
गुणिन्यौ
गुणिन्यः
ಸಂಬೋಧನ
गुणिनि
गुणिन्यौ
गुणिन्यः
ದ್ವಿತೀಯಾ
गुणिनीम्
गुणिन्यौ
गुणिनीः
ತೃತೀಯಾ
गुणिन्या
गुणिनीभ्याम्
गुणिनीभिः
ಚತುರ್ಥೀ
गुणिन्यै
गुणिनीभ्याम्
गुणिनीभ्यः
ಪಂಚಮೀ
गुणिन्याः
गुणिनीभ्याम्
गुणिनीभ्यः
ಷಷ್ಠೀ
गुणिन्याः
गुणिन्योः
गुणिनीनाम्
ಸಪ್ತಮೀ
गुणिन्याम्
गुणिन्योः
गुणिनीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गुणिनी
गुणिन्यौ
गुणिन्यः
ಸಂಬೋಧನ
गुणिनि
गुणिन्यौ
गुणिन्यः
ದ್ವಿತೀಯಾ
गुणिनीम्
गुणिन्यौ
गुणिनीः
ತೃತೀಯಾ
गुणिन्या
गुणिनीभ्याम्
गुणिनीभिः
ಚತುರ್ಥೀ
गुणिन्यै
गुणिनीभ्याम्
गुणिनीभ्यः
ಪಂಚಮೀ
गुणिन्याः
गुणिनीभ्याम्
गुणिनीभ्यः
ಷಷ್ಠೀ
गुणिन्याः
गुणिन्योः
गुणिनीनाम्
ಸಪ್ತಮೀ
गुणिन्याम्
गुणिन्योः
गुणिनीषु


ಇತರರು