गुणवत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गुणवान्
गुणवन्तौ
गुणवन्तः
ಸಂಬೋಧನ
गुणवन्
गुणवन्तौ
गुणवन्तः
ದ್ವಿತೀಯಾ
गुणवन्तम्
गुणवन्तौ
गुणवतः
ತೃತೀಯಾ
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
ಚತುರ್ಥೀ
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
ಪಂಚಮೀ
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
ಷಷ್ಠೀ
गुणवतः
गुणवतोः
गुणवताम्
ಸಪ್ತಮೀ
गुणवति
गुणवतोः
गुणवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गुणवान्
गुणवन्तौ
गुणवन्तः
ಸಂಬೋಧನ
गुणवन्
गुणवन्तौ
गुणवन्तः
ದ್ವಿತೀಯಾ
गुणवन्तम्
गुणवन्तौ
गुणवतः
ತೃತೀಯಾ
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
ಚತುರ್ಥೀ
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
ಪಂಚಮೀ
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
ಷಷ್ಠೀ
गुणवतः
गुणवतोः
गुणवताम्
ಸಪ್ತಮೀ
गुणवति
गुणवतोः
गुणवत्सु


ಇತರರು