गुणवत् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गुणवान्
गुणवन्तौ
गुणवन्तः
संबोधन
गुणवन्
गुणवन्तौ
गुणवन्तः
द्वितीया
गुणवन्तम्
गुणवन्तौ
गुणवतः
तृतीया
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
चतुर्थी
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
पंचमी
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
षष्ठी
गुणवतः
गुणवतोः
गुणवताम्
सप्तमी
गुणवति
गुणवतोः
गुणवत्सु
 
एक
द्वि
अनेक
प्रथमा
गुणवान्
गुणवन्तौ
गुणवन्तः
सम्बोधन
गुणवन्
गुणवन्तौ
गुणवन्तः
द्वितीया
गुणवन्तम्
गुणवन्तौ
गुणवतः
तृतीया
गुणवता
गुणवद्भ्याम्
गुणवद्भिः
चतुर्थी
गुणवते
गुणवद्भ्याम्
गुणवद्भ्यः
पञ्चमी
गुणवतः
गुणवद्भ्याम्
गुणवद्भ्यः
षष्ठी
गुणवतः
गुणवतोः
गुणवताम्
सप्तमी
गुणवति
गुणवतोः
गुणवत्सु


इतर