गुणयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
ಸಂಬೋಧನ
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
ದ್ವಿತೀಯಾ
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
ತೃತೀಯಾ
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
ಚತುರ್ಥೀ
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ಪಂಚಮೀ
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ಷಷ್ಠೀ
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
ಸಪ್ತಮೀ
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
ಸಂಬೋಧನ
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
ದ್ವಿತೀಯಾ
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
ತೃತೀಯಾ
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
ಚತುರ್ಥೀ
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ಪಂಚಮೀ
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ಷಷ್ಠೀ
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
ಸಪ್ತಮೀ
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


ಇತರರು