गुणयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
ସମ୍ବୋଧନ
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
ଦ୍ୱିତୀୟା
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
ତୃତୀୟା
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
ଚତୁର୍ଥୀ
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ପଞ୍ଚମୀ
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ଷଷ୍ଠୀ
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
ସପ୍ତମୀ
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
ସମ୍ବୋଧନ
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
ଦ୍ୱିତୀୟା
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
ତୃତୀୟା
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
ଚତୁର୍ଥୀ
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ପଞ୍ଚମୀ
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ଷଷ୍ଠୀ
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
ସପ୍ତମୀ
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


ଅନ୍ୟ