गुजनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गुजनीयः
गुजनीयौ
गुजनीयाः
ಸಂಬೋಧನ
गुजनीय
गुजनीयौ
गुजनीयाः
ದ್ವಿತೀಯಾ
गुजनीयम्
गुजनीयौ
गुजनीयान्
ತೃತೀಯಾ
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
ಚತುರ್ಥೀ
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
ಪಂಚಮೀ
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
ಷಷ್ಠೀ
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
ಸಪ್ತಮೀ
गुजनीये
गुजनीययोः
गुजनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गुजनीयः
गुजनीयौ
गुजनीयाः
ಸಂಬೋಧನ
गुजनीय
गुजनीयौ
गुजनीयाः
ದ್ವಿತೀಯಾ
गुजनीयम्
गुजनीयौ
गुजनीयान्
ತೃತೀಯಾ
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
ಚತುರ್ಥೀ
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
ಪಂಚಮೀ
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
ಷಷ್ಠೀ
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
ಸಪ್ತಮೀ
गुजनीये
गुजनीययोः
गुजनीयेषु


ಇತರರು