गुजनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गुजनीयः
गुजनीयौ
गुजनीयाः
संबोधन
गुजनीय
गुजनीयौ
गुजनीयाः
द्वितीया
गुजनीयम्
गुजनीयौ
गुजनीयान्
तृतीया
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
चतुर्थी
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
पंचमी
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
षष्ठी
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
सप्तमी
गुजनीये
गुजनीययोः
गुजनीयेषु
 
एक
द्वि
अनेक
प्रथमा
गुजनीयः
गुजनीयौ
गुजनीयाः
सम्बोधन
गुजनीय
गुजनीयौ
गुजनीयाः
द्वितीया
गुजनीयम्
गुजनीयौ
गुजनीयान्
तृतीया
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
चतुर्थी
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
पञ्चमी
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
षष्ठी
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
सप्तमी
गुजनीये
गुजनीययोः
गुजनीयेषु


इतर