गाहमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गाहमानः
गाहमानौ
गाहमानाः
ಸಂಬೋಧನ
गाहमान
गाहमानौ
गाहमानाः
ದ್ವಿತೀಯಾ
गाहमानम्
गाहमानौ
गाहमानान्
ತೃತೀಯಾ
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
ಚತುರ್ಥೀ
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
ಪಂಚಮೀ
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ಷಷ್ಠೀ
गाहमानस्य
गाहमानयोः
गाहमानानाम्
ಸಪ್ತಮೀ
गाहमाने
गाहमानयोः
गाहमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गाहमानः
गाहमानौ
गाहमानाः
ಸಂಬೋಧನ
गाहमान
गाहमानौ
गाहमानाः
ದ್ವಿತೀಯಾ
गाहमानम्
गाहमानौ
गाहमानान्
ತೃತೀಯಾ
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
ಚತುರ್ಥೀ
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
ಪಂಚಮೀ
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ಷಷ್ಠೀ
गाहमानस्य
गाहमानयोः
गाहमानानाम्
ಸಪ್ತಮೀ
गाहमाने
गाहमानयोः
गाहमानेषु


ಇತರರು