गाहमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गाहमानः
गाहमानौ
गाहमानाः
संबोधन
गाहमान
गाहमानौ
गाहमानाः
द्वितीया
गाहमानम्
गाहमानौ
गाहमानान्
तृतीया
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
चतुर्थी
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
पंचमी
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
षष्ठी
गाहमानस्य
गाहमानयोः
गाहमानानाम्
सप्तमी
गाहमाने
गाहमानयोः
गाहमानेषु
 
एक
द्वि
अनेक
प्रथमा
गाहमानः
गाहमानौ
गाहमानाः
सम्बोधन
गाहमान
गाहमानौ
गाहमानाः
द्वितीया
गाहमानम्
गाहमानौ
गाहमानान्
तृतीया
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
चतुर्थी
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
पञ्चमी
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
षष्ठी
गाहमानस्य
गाहमानयोः
गाहमानानाम्
सप्तमी
गाहमाने
गाहमानयोः
गाहमानेषु


इतर