गाविष्ठिर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
ಸಂಬೋಧನ
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
ದ್ವಿತೀಯಾ
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
ತೃತೀಯಾ
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
ಚತುರ್ಥೀ
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ಪಂಚಮೀ
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ಷಷ್ಠೀ
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
ಸಪ್ತಮೀ
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
ಸಂಬೋಧನ
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
ದ್ವಿತೀಯಾ
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
ತೃತೀಯಾ
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
ಚತುರ್ಥೀ
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ಪಂಚಮೀ
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ಷಷ್ಠೀ
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
ಸಪ್ತಮೀ
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु