गालयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गालयितव्यः
गालयितव्यौ
गालयितव्याः
ಸಂಬೋಧನ
गालयितव्य
गालयितव्यौ
गालयितव्याः
ದ್ವಿತೀಯಾ
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
ತೃತೀಯಾ
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
ಚತುರ್ಥೀ
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
ಪಂಚಮೀ
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
ಷಷ್ಠೀ
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
ಸಪ್ತಮೀ
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गालयितव्यः
गालयितव्यौ
गालयितव्याः
ಸಂಬೋಧನ
गालयितव्य
गालयितव्यौ
गालयितव्याः
ದ್ವಿತೀಯಾ
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
ತೃತೀಯಾ
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
ಚತುರ್ಥೀ
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
ಪಂಚಮೀ
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
ಷಷ್ಠೀ
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
ಸಪ್ತಮೀ
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु


ಇತರರು