गालयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गालयितव्यः
गालयितव्यौ
गालयितव्याः
संबोधन
गालयितव्य
गालयितव्यौ
गालयितव्याः
द्वितीया
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
तृतीया
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
चतुर्थी
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
पंचमी
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
षष्ठी
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
सप्तमी
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
गालयितव्यः
गालयितव्यौ
गालयितव्याः
सम्बोधन
गालयितव्य
गालयितव्यौ
गालयितव्याः
द्वितीया
गालयितव्यम्
गालयितव्यौ
गालयितव्यान्
तृतीया
गालयितव्येन
गालयितव्याभ्याम्
गालयितव्यैः
चतुर्थी
गालयितव्याय
गालयितव्याभ्याम्
गालयितव्येभ्यः
पञ्चमी
गालयितव्यात् / गालयितव्याद्
गालयितव्याभ्याम्
गालयितव्येभ्यः
षष्ठी
गालयितव्यस्य
गालयितव्ययोः
गालयितव्यानाम्
सप्तमी
गालयितव्ये
गालयितव्ययोः
गालयितव्येषु


इतर