गार्ष्टेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
ಸಂಬೋಧನ
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ದ್ವಿತೀಯಾ
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
ತೃತೀಯಾ
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ಚತುರ್ಥೀ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ಪಂಚಮೀ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ಷಷ್ಠೀ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
ಸಪ್ತಮೀ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
ಸಂಬೋಧನ
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ದ್ವಿತೀಯಾ
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
ತೃತೀಯಾ
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ಚತುರ್ಥೀ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ಪಂಚಮೀ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ಷಷ್ಠೀ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
ಸಪ್ತಮೀ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु