गार्ष्टेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
ସମ୍ବୋଧନ
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ଦ୍ୱିତୀୟା
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
ତୃତୀୟା
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ଚତୁର୍ଥୀ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ପଞ୍ଚମୀ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ଷଷ୍ଠୀ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
ସପ୍ତମୀ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
ସମ୍ବୋଧନ
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ଦ୍ୱିତୀୟା
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
ତୃତୀୟା
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ଚତୁର୍ଥୀ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ପଞ୍ଚମୀ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ଷଷ୍ଠୀ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
ସପ୍ତମୀ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु