गार्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गार्तः
गार्तौ
गार्ताः
ಸಂಬೋಧನ
गार्त
गार्तौ
गार्ताः
ದ್ವಿತೀಯಾ
गार्तम्
गार्तौ
गार्तान्
ತೃತೀಯಾ
गार्तेन
गार्ताभ्याम्
गार्तैः
ಚತುರ್ಥೀ
गार्ताय
गार्ताभ्याम्
गार्तेभ्यः
ಪಂಚಮೀ
गार्तात् / गार्ताद्
गार्ताभ्याम्
गार्तेभ्यः
ಷಷ್ಠೀ
गार्तस्य
गार्तयोः
गार्तानाम्
ಸಪ್ತಮೀ
गार्ते
गार्तयोः
गार्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गार्तः
गार्तौ
गार्ताः
ಸಂಬೋಧನ
गार्त
गार्तौ
गार्ताः
ದ್ವಿತೀಯಾ
गार्तम्
गार्तौ
गार्तान्
ತೃತೀಯಾ
गार्तेन
गार्ताभ्याम्
गार्तैः
ಚತುರ್ಥೀ
गार्ताय
गार्ताभ्याम्
गार्तेभ्यः
ಪಂಚಮೀ
गार्तात् / गार्ताद्
गार्ताभ्याम्
गार्तेभ्यः
ಷಷ್ಠೀ
गार्तस्य
गार्तयोः
गार्तानाम्
ಸಪ್ತಮೀ
गार्ते
गार्तयोः
गार्तेषु


ಇತರರು