गायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गायकः
गायकौ
गायकाः
ಸಂಬೋಧನ
गायक
गायकौ
गायकाः
ದ್ವಿತೀಯಾ
गायकम्
गायकौ
गायकान्
ತೃತೀಯಾ
गायकेन
गायकाभ्याम्
गायकैः
ಚತುರ್ಥೀ
गायकाय
गायकाभ्याम्
गायकेभ्यः
ಪಂಚಮೀ
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
ಷಷ್ಠೀ
गायकस्य
गायकयोः
गायकानाम्
ಸಪ್ತಮೀ
गायके
गायकयोः
गायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गायकः
गायकौ
गायकाः
ಸಂಬೋಧನ
गायक
गायकौ
गायकाः
ದ್ವಿತೀಯಾ
गायकम्
गायकौ
गायकान्
ತೃತೀಯಾ
गायकेन
गायकाभ्याम्
गायकैः
ಚತುರ್ಥೀ
गायकाय
गायकाभ्याम्
गायकेभ्यः
ಪಂಚಮೀ
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
ಷಷ್ಠೀ
गायकस्य
गायकयोः
गायकानाम्
ಸಪ್ತಮೀ
गायके
गायकयोः
गायकेषु


ಇತರರು