गायक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गायकः
गायकौ
गायकाः
संबोधन
गायक
गायकौ
गायकाः
द्वितीया
गायकम्
गायकौ
गायकान्
तृतीया
गायकेन
गायकाभ्याम्
गायकैः
चतुर्थी
गायकाय
गायकाभ्याम्
गायकेभ्यः
पंचमी
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
षष्ठी
गायकस्य
गायकयोः
गायकानाम्
सप्तमी
गायके
गायकयोः
गायकेषु
एक
द्वि
अनेक
प्रथमा
गायकः
गायकौ
गायकाः
सम्बोधन
गायक
गायकौ
गायकाः
द्वितीया
गायकम्
गायकौ
गायकान्
तृतीया
गायकेन
गायकाभ्याम्
गायकैः
चतुर्थी
गायकाय
गायकाभ्याम्
गायकेभ्यः
पञ्चमी
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
षष्ठी
गायकस्य
गायकयोः
गायकानाम्
सप्तमी
गायके
गायकयोः
गायकेषु
इतर