गाण्डव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
ಸಂಬೋಧನ
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
ದ್ವಿತೀಯಾ
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
ತೃತೀಯಾ
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
ಚತುರ್ಥೀ
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
ಪಂಚಮೀ
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
ಷಷ್ಠೀ
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
ಸಪ್ತಮೀ
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
ಸಂಬೋಧನ
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
ದ್ವಿತೀಯಾ
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
ತೃತೀಯಾ
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
ಚತುರ್ಥೀ
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
ಪಂಚಮೀ
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
ಷಷ್ಠೀ
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
ಸಪ್ತಮೀ
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु