गाण्डव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
संबोधन
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
द्वितीया
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
तृतीया
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
चतुर्थी
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
पंचमी
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
षष्ठी
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
सप्तमी
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु
 
एक
द्वि
अनेक
प्रथमा
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
सम्बोधन
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
द्वितीया
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
तृतीया
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
चतुर्थी
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
पञ्चमी
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
षष्ठी
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
सप्तमी
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु