गाढव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गाढव्यः
गाढव्यौ
गाढव्याः
ಸಂಬೋಧನ
गाढव्य
गाढव्यौ
गाढव्याः
ದ್ವಿತೀಯಾ
गाढव्यम्
गाढव्यौ
गाढव्यान्
ತೃತೀಯಾ
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
ಚತುರ್ಥೀ
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
ಪಂಚಮೀ
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
ಷಷ್ಠೀ
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
ಸಪ್ತಮೀ
गाढव्ये
गाढव्ययोः
गाढव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गाढव्यः
गाढव्यौ
गाढव्याः
ಸಂಬೋಧನ
गाढव्य
गाढव्यौ
गाढव्याः
ದ್ವಿತೀಯಾ
गाढव्यम्
गाढव्यौ
गाढव्यान्
ತೃತೀಯಾ
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
ಚತುರ್ಥೀ
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
ಪಂಚಮೀ
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
ಷಷ್ಠೀ
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
ಸಪ್ತಮೀ
गाढव्ये
गाढव्ययोः
गाढव्येषु


ಇತರರು