गाढव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गाढव्यः
गाढव्यौ
गाढव्याः
संबोधन
गाढव्य
गाढव्यौ
गाढव्याः
द्वितीया
गाढव्यम्
गाढव्यौ
गाढव्यान्
तृतीया
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
चतुर्थी
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
पंचमी
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
षष्ठी
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
सप्तमी
गाढव्ये
गाढव्ययोः
गाढव्येषु
 
एक
द्वि
अनेक
प्रथमा
गाढव्यः
गाढव्यौ
गाढव्याः
सम्बोधन
गाढव्य
गाढव्यौ
गाढव्याः
द्वितीया
गाढव्यम्
गाढव्यौ
गाढव्यान्
तृतीया
गाढव्येन
गाढव्याभ्याम्
गाढव्यैः
चतुर्थी
गाढव्याय
गाढव्याभ्याम्
गाढव्येभ्यः
पञ्चमी
गाढव्यात् / गाढव्याद्
गाढव्याभ्याम्
गाढव्येभ्यः
षष्ठी
गाढव्यस्य
गाढव्ययोः
गाढव्यानाम्
सप्तमी
गाढव्ये
गाढव्ययोः
गाढव्येषु


इतर