गहीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गहीयः
गहीयौ
गहीयाः
ಸಂಬೋಧನ
गहीय
गहीयौ
गहीयाः
ದ್ವಿತೀಯಾ
गहीयम्
गहीयौ
गहीयान्
ತೃತೀಯಾ
गहीयेन
गहीयाभ्याम्
गहीयैः
ಚತುರ್ಥೀ
गहीयाय
गहीयाभ्याम्
गहीयेभ्यः
ಪಂಚಮೀ
गहीयात् / गहीयाद्
गहीयाभ्याम्
गहीयेभ्यः
ಷಷ್ಠೀ
गहीयस्य
गहीययोः
गहीयानाम्
ಸಪ್ತಮೀ
गहीये
गहीययोः
गहीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गहीयः
गहीयौ
गहीयाः
ಸಂಬೋಧನ
गहीय
गहीयौ
गहीयाः
ದ್ವಿತೀಯಾ
गहीयम्
गहीयौ
गहीयान्
ತೃತೀಯಾ
गहीयेन
गहीयाभ्याम्
गहीयैः
ಚತುರ್ಥೀ
गहीयाय
गहीयाभ्याम्
गहीयेभ्यः
ಪಂಚಮೀ
गहीयात् / गहीयाद्
गहीयाभ्याम्
गहीयेभ्यः
ಷಷ್ಠೀ
गहीयस्य
गहीययोः
गहीयानाम्
ಸಪ್ತಮೀ
गहीये
गहीययोः
गहीयेषु


ಇತರರು