गवेषित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गवेषितः
गवेषितौ
गवेषिताः
ಸಂಬೋಧನ
गवेषित
गवेषितौ
गवेषिताः
ದ್ವಿತೀಯಾ
गवेषितम्
गवेषितौ
गवेषितान्
ತೃತೀಯಾ
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
ಚತುರ್ಥೀ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
ಪಂಚಮೀ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
ಷಷ್ಠೀ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
ಸಪ್ತಮೀ
गवेषिते
गवेषितयोः
गवेषितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गवेषितः
गवेषितौ
गवेषिताः
ಸಂಬೋಧನ
गवेषित
गवेषितौ
गवेषिताः
ದ್ವಿತೀಯಾ
गवेषितम्
गवेषितौ
गवेषितान्
ತೃತೀಯಾ
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
ಚತುರ್ಥೀ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
ಪಂಚಮೀ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
ಷಷ್ಠೀ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
ಸಪ್ತಮೀ
गवेषिते
गवेषितयोः
गवेषितेषु


ಇತರರು