गवेषित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गवेषितः
गवेषितौ
गवेषिताः
ସମ୍ବୋଧନ
गवेषित
गवेषितौ
गवेषिताः
ଦ୍ୱିତୀୟା
गवेषितम्
गवेषितौ
गवेषितान्
ତୃତୀୟା
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
ଚତୁର୍ଥୀ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
ପଞ୍ଚମୀ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
ଷଷ୍ଠୀ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
ସପ୍ତମୀ
गवेषिते
गवेषितयोः
गवेषितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गवेषितः
गवेषितौ
गवेषिताः
ସମ୍ବୋଧନ
गवेषित
गवेषितौ
गवेषिताः
ଦ୍ୱିତୀୟା
गवेषितम्
गवेषितौ
गवेषितान्
ତୃତୀୟା
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
ଚତୁର୍ଥୀ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
ପଞ୍ଚମୀ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
ଷଷ୍ଠୀ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
ସପ୍ତମୀ
गवेषिते
गवेषितयोः
गवेषितेषु


ଅନ୍ୟ