गवेषयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
ಸಂಬೋಧನ
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ದ್ವಿತೀಯಾ
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
ತೃತೀಯಾ
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ಚತುರ್ಥೀ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ಪಂಚಮೀ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ಷಷ್ಠೀ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
ಸಪ್ತಮೀ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
ಸಂಬೋಧನ
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ದ್ವಿತೀಯಾ
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
ತೃತೀಯಾ
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ಚತುರ್ಥೀ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ಪಂಚಮೀ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ಷಷ್ಠೀ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
ಸಪ್ತಮೀ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


ಇತರರು