गवेषयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
ସମ୍ବୋଧନ
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ଦ୍ୱିତୀୟା
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
ତୃତୀୟା
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ଚତୁର୍ଥୀ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ପଞ୍ଚମୀ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ଷଷ୍ଠୀ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
ସପ୍ତମୀ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
ସମ୍ବୋଧନ
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ଦ୍ୱିତୀୟା
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
ତୃତୀୟା
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ଚତୁର୍ଥୀ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ପଞ୍ଚମୀ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ଷଷ୍ଠୀ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
ସପ୍ତମୀ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


ଅନ୍ୟ