गवेषयमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
ಸಂಬೋಧನ
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
ದ್ವಿತೀಯಾ
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
ತೃತೀಯಾ
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
ಚತುರ್ಥೀ
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
ಪಂಚಮೀ
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
ಷಷ್ಠೀ
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
ಸಪ್ತಮೀ
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
ಸಂಬೋಧನ
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
ದ್ವಿತೀಯಾ
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
ತೃತೀಯಾ
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
ಚತುರ್ಥೀ
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
ಪಂಚಮೀ
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
ಷಷ್ಠೀ
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
ಸಪ್ತಮೀ
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु


ಇತರರು