गवेषयमाण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
संबोधन
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
द्वितीया
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
तृतीया
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
चतुर्थी
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
पंचमी
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
षष्ठी
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
सप्तमी
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु
 
एक
द्वि
अनेक
प्रथमा
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
सम्बोधन
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
द्वितीया
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
तृतीया
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
चतुर्थी
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
पञ्चमी
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
षष्ठी
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
सप्तमी
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु


इतर