गवेषक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गवेषकः
गवेषकौ
गवेषकाः
ಸಂಬೋಧನ
गवेषक
गवेषकौ
गवेषकाः
ದ್ವಿತೀಯಾ
गवेषकम्
गवेषकौ
गवेषकान्
ತೃತೀಯಾ
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
ಚತುರ್ಥೀ
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
ಪಂಚಮೀ
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
ಷಷ್ಠೀ
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
ಸಪ್ತಮೀ
गवेषके
गवेषकयोः
गवेषकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गवेषकः
गवेषकौ
गवेषकाः
ಸಂಬೋಧನ
गवेषक
गवेषकौ
गवेषकाः
ದ್ವಿತೀಯಾ
गवेषकम्
गवेषकौ
गवेषकान्
ತೃತೀಯಾ
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
ಚತುರ್ಥೀ
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
ಪಂಚಮೀ
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
ಷಷ್ಠೀ
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
ಸಪ್ತಮೀ
गवेषके
गवेषकयोः
गवेषकेषु


ಇತರರು