गवेषक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गवेषकः
गवेषकौ
गवेषकाः
ସମ୍ବୋଧନ
गवेषक
गवेषकौ
गवेषकाः
ଦ୍ୱିତୀୟା
गवेषकम्
गवेषकौ
गवेषकान्
ତୃତୀୟା
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
ଚତୁର୍ଥୀ
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
ପଞ୍ଚମୀ
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
ଷଷ୍ଠୀ
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
ସପ୍ତମୀ
गवेषके
गवेषकयोः
गवेषकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गवेषकः
गवेषकौ
गवेषकाः
ସମ୍ବୋଧନ
गवेषक
गवेषकौ
गवेषकाः
ଦ୍ୱିତୀୟା
गवेषकम्
गवेषकौ
गवेषकान्
ତୃତୀୟା
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
ଚତୁର୍ଥୀ
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
ପଞ୍ଚମୀ
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
ଷଷ୍ଠୀ
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
ସପ୍ତମୀ
गवेषके
गवेषकयोः
गवेषकेषु


ଅନ୍ୟ