गवेष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गवेषः
गवेषौ
गवेषाः
ಸಂಬೋಧನ
गवेष
गवेषौ
गवेषाः
ದ್ವಿತೀಯಾ
गवेषम्
गवेषौ
गवेषान्
ತೃತೀಯಾ
गवेषेण
गवेषाभ्याम्
गवेषैः
ಚತುರ್ಥೀ
गवेषाय
गवेषाभ्याम्
गवेषेभ्यः
ಪಂಚಮೀ
गवेषात् / गवेषाद्
गवेषाभ्याम्
गवेषेभ्यः
ಷಷ್ಠೀ
गवेषस्य
गवेषयोः
गवेषाणाम्
ಸಪ್ತಮೀ
गवेषे
गवेषयोः
गवेषेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गवेषः
गवेषौ
गवेषाः
ಸಂಬೋಧನ
गवेष
गवेषौ
गवेषाः
ದ್ವಿತೀಯಾ
गवेषम्
गवेषौ
गवेषान्
ತೃತೀಯಾ
गवेषेण
गवेषाभ्याम्
गवेषैः
ಚತುರ್ಥೀ
गवेषाय
गवेषाभ्याम्
गवेषेभ्यः
ಪಂಚಮೀ
गवेषात् / गवेषाद्
गवेषाभ्याम्
गवेषेभ्यः
ಷಷ್ಠೀ
गवेषस्य
गवेषयोः
गवेषाणाम्
ಸಪ್ತಮೀ
गवेषे
गवेषयोः
गवेषेषु


ಇತರರು