गवेष विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गवेषः
गवेषौ
गवेषाः
संबोधन
गवेष
गवेषौ
गवेषाः
द्वितीया
गवेषम्
गवेषौ
गवेषान्
तृतीया
गवेषेण
गवेषाभ्याम्
गवेषैः
चतुर्थी
गवेषाय
गवेषाभ्याम्
गवेषेभ्यः
पंचमी
गवेषात् / गवेषाद्
गवेषाभ्याम्
गवेषेभ्यः
षष्ठी
गवेषस्य
गवेषयोः
गवेषाणाम्
सप्तमी
गवेषे
गवेषयोः
गवेषेषु
 
एक
द्वि
अनेक
प्रथमा
गवेषः
गवेषौ
गवेषाः
सम्बोधन
गवेष
गवेषौ
गवेषाः
द्वितीया
गवेषम्
गवेषौ
गवेषान्
तृतीया
गवेषेण
गवेषाभ्याम्
गवेषैः
चतुर्थी
गवेषाय
गवेषाभ्याम्
गवेषेभ्यः
पञ्चमी
गवेषात् / गवेषाद्
गवेषाभ्याम्
गवेषेभ्यः
षष्ठी
गवेषस्य
गवेषयोः
गवेषाणाम्
सप्तमी
गवेषे
गवेषयोः
गवेषेषु


इतर