गवनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गवनीयः
गवनीयौ
गवनीयाः
ಸಂಬೋಧನ
गवनीय
गवनीयौ
गवनीयाः
ದ್ವಿತೀಯಾ
गवनीयम्
गवनीयौ
गवनीयान्
ತೃತೀಯಾ
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
ಚತುರ್ಥೀ
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
ಪಂಚಮೀ
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
ಷಷ್ಠೀ
गवनीयस्य
गवनीययोः
गवनीयानाम्
ಸಪ್ತಮೀ
गवनीये
गवनीययोः
गवनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गवनीयः
गवनीयौ
गवनीयाः
ಸಂಬೋಧನ
गवनीय
गवनीयौ
गवनीयाः
ದ್ವಿತೀಯಾ
गवनीयम्
गवनीयौ
गवनीयान्
ತೃತೀಯಾ
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
ಚತುರ್ಥೀ
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
ಪಂಚಮೀ
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
ಷಷ್ಠೀ
गवनीयस्य
गवनीययोः
गवनीयानाम्
ಸಪ್ತಮೀ
गवनीये
गवनीययोः
गवनीयेषु


ಇತರರು